Declension table of ?mitrapratīkṣā

Deva

FeminineSingularDualPlural
Nominativemitrapratīkṣā mitrapratīkṣe mitrapratīkṣāḥ
Vocativemitrapratīkṣe mitrapratīkṣe mitrapratīkṣāḥ
Accusativemitrapratīkṣām mitrapratīkṣe mitrapratīkṣāḥ
Instrumentalmitrapratīkṣayā mitrapratīkṣābhyām mitrapratīkṣābhiḥ
Dativemitrapratīkṣāyai mitrapratīkṣābhyām mitrapratīkṣābhyaḥ
Ablativemitrapratīkṣāyāḥ mitrapratīkṣābhyām mitrapratīkṣābhyaḥ
Genitivemitrapratīkṣāyāḥ mitrapratīkṣayoḥ mitrapratīkṣāṇām
Locativemitrapratīkṣāyām mitrapratīkṣayoḥ mitrapratīkṣāsu

Adverb -mitrapratīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria