Declension table of ?mitrapathādikuṇḍamāhātmya

Deva

NeuterSingularDualPlural
Nominativemitrapathādikuṇḍamāhātmyam mitrapathādikuṇḍamāhātmye mitrapathādikuṇḍamāhātmyāni
Vocativemitrapathādikuṇḍamāhātmya mitrapathādikuṇḍamāhātmye mitrapathādikuṇḍamāhātmyāni
Accusativemitrapathādikuṇḍamāhātmyam mitrapathādikuṇḍamāhātmye mitrapathādikuṇḍamāhātmyāni
Instrumentalmitrapathādikuṇḍamāhātmyena mitrapathādikuṇḍamāhātmyābhyām mitrapathādikuṇḍamāhātmyaiḥ
Dativemitrapathādikuṇḍamāhātmyāya mitrapathādikuṇḍamāhātmyābhyām mitrapathādikuṇḍamāhātmyebhyaḥ
Ablativemitrapathādikuṇḍamāhātmyāt mitrapathādikuṇḍamāhātmyābhyām mitrapathādikuṇḍamāhātmyebhyaḥ
Genitivemitrapathādikuṇḍamāhātmyasya mitrapathādikuṇḍamāhātmyayoḥ mitrapathādikuṇḍamāhātmyānām
Locativemitrapathādikuṇḍamāhātmye mitrapathādikuṇḍamāhātmyayoḥ mitrapathādikuṇḍamāhātmyeṣu

Compound mitrapathādikuṇḍamāhātmya -

Adverb -mitrapathādikuṇḍamāhātmyam -mitrapathādikuṇḍamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria