Declension table of ?mitradveṣin

Deva

NeuterSingularDualPlural
Nominativemitradveṣi mitradveṣiṇī mitradveṣīṇi
Vocativemitradveṣin mitradveṣi mitradveṣiṇī mitradveṣīṇi
Accusativemitradveṣi mitradveṣiṇī mitradveṣīṇi
Instrumentalmitradveṣiṇā mitradveṣibhyām mitradveṣibhiḥ
Dativemitradveṣiṇe mitradveṣibhyām mitradveṣibhyaḥ
Ablativemitradveṣiṇaḥ mitradveṣibhyām mitradveṣibhyaḥ
Genitivemitradveṣiṇaḥ mitradveṣiṇoḥ mitradveṣiṇām
Locativemitradveṣiṇi mitradveṣiṇoḥ mitradveṣiṣu

Compound mitradveṣi -

Adverb -mitradveṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria