Declension table of ?mitradveṣiṇī

Deva

FeminineSingularDualPlural
Nominativemitradveṣiṇī mitradveṣiṇyau mitradveṣiṇyaḥ
Vocativemitradveṣiṇi mitradveṣiṇyau mitradveṣiṇyaḥ
Accusativemitradveṣiṇīm mitradveṣiṇyau mitradveṣiṇīḥ
Instrumentalmitradveṣiṇyā mitradveṣiṇībhyām mitradveṣiṇībhiḥ
Dativemitradveṣiṇyai mitradveṣiṇībhyām mitradveṣiṇībhyaḥ
Ablativemitradveṣiṇyāḥ mitradveṣiṇībhyām mitradveṣiṇībhyaḥ
Genitivemitradveṣiṇyāḥ mitradveṣiṇyoḥ mitradveṣiṇīnām
Locativemitradveṣiṇyām mitradveṣiṇyoḥ mitradveṣiṇīṣu

Compound mitradveṣiṇi - mitradveṣiṇī -

Adverb -mitradveṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria