Declension table of ?mitradhita

Deva

NeuterSingularDualPlural
Nominativemitradhitam mitradhite mitradhitāni
Vocativemitradhita mitradhite mitradhitāni
Accusativemitradhitam mitradhite mitradhitāni
Instrumentalmitradhitena mitradhitābhyām mitradhitaiḥ
Dativemitradhitāya mitradhitābhyām mitradhitebhyaḥ
Ablativemitradhitāt mitradhitābhyām mitradhitebhyaḥ
Genitivemitradhitasya mitradhitayoḥ mitradhitānām
Locativemitradhite mitradhitayoḥ mitradhiteṣu

Compound mitradhita -

Adverb -mitradhitam -mitradhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria