Declension table of ?mitrabhūti

Deva

MasculineSingularDualPlural
Nominativemitrabhūtiḥ mitrabhūtī mitrabhūtayaḥ
Vocativemitrabhūte mitrabhūtī mitrabhūtayaḥ
Accusativemitrabhūtim mitrabhūtī mitrabhūtīn
Instrumentalmitrabhūtinā mitrabhūtibhyām mitrabhūtibhiḥ
Dativemitrabhūtaye mitrabhūtibhyām mitrabhūtibhyaḥ
Ablativemitrabhūteḥ mitrabhūtibhyām mitrabhūtibhyaḥ
Genitivemitrabhūteḥ mitrabhūtyoḥ mitrabhūtīnām
Locativemitrabhūtau mitrabhūtyoḥ mitrabhūtiṣu

Compound mitrabhūti -

Adverb -mitrabhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria