Declension table of ?mitrabhū

Deva

MasculineSingularDualPlural
Nominativemitrabhūḥ mitrabhuvau mitrabhuvaḥ
Vocativemitrabhūḥ mitrabhu mitrabhuvau mitrabhuvaḥ
Accusativemitrabhuvam mitrabhuvau mitrabhuvaḥ
Instrumentalmitrabhuvā mitrabhūbhyām mitrabhūbhiḥ
Dativemitrabhuvai mitrabhuve mitrabhūbhyām mitrabhūbhyaḥ
Ablativemitrabhuvāḥ mitrabhuvaḥ mitrabhūbhyām mitrabhūbhyaḥ
Genitivemitrabhuvāḥ mitrabhuvaḥ mitrabhuvoḥ mitrabhūṇām mitrabhuvām
Locativemitrabhuvi mitrabhuvām mitrabhuvoḥ mitrabhūṣu

Compound mitrabhū -

Adverb -mitrabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria