Declension table of ?mitrabhāva

Deva

MasculineSingularDualPlural
Nominativemitrabhāvaḥ mitrabhāvau mitrabhāvāḥ
Vocativemitrabhāva mitrabhāvau mitrabhāvāḥ
Accusativemitrabhāvam mitrabhāvau mitrabhāvān
Instrumentalmitrabhāveṇa mitrabhāvābhyām mitrabhāvaiḥ mitrabhāvebhiḥ
Dativemitrabhāvāya mitrabhāvābhyām mitrabhāvebhyaḥ
Ablativemitrabhāvāt mitrabhāvābhyām mitrabhāvebhyaḥ
Genitivemitrabhāvasya mitrabhāvayoḥ mitrabhāvāṇām
Locativemitrabhāve mitrabhāvayoḥ mitrabhāveṣu

Compound mitrabhāva -

Adverb -mitrabhāvam -mitrabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria