Declension table of ?mitrāvaruṇavatā

Deva

FeminineSingularDualPlural
Nominativemitrāvaruṇavatā mitrāvaruṇavate mitrāvaruṇavatāḥ
Vocativemitrāvaruṇavate mitrāvaruṇavate mitrāvaruṇavatāḥ
Accusativemitrāvaruṇavatām mitrāvaruṇavate mitrāvaruṇavatāḥ
Instrumentalmitrāvaruṇavatayā mitrāvaruṇavatābhyām mitrāvaruṇavatābhiḥ
Dativemitrāvaruṇavatāyai mitrāvaruṇavatābhyām mitrāvaruṇavatābhyaḥ
Ablativemitrāvaruṇavatāyāḥ mitrāvaruṇavatābhyām mitrāvaruṇavatābhyaḥ
Genitivemitrāvaruṇavatāyāḥ mitrāvaruṇavatayoḥ mitrāvaruṇavatānām
Locativemitrāvaruṇavatāyām mitrāvaruṇavatayoḥ mitrāvaruṇavatāsu

Adverb -mitrāvaruṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria