Declension table of ?mitrāvaruṇavat

Deva

NeuterSingularDualPlural
Nominativemitrāvaruṇavat mitrāvaruṇavantī mitrāvaruṇavatī mitrāvaruṇavanti
Vocativemitrāvaruṇavat mitrāvaruṇavantī mitrāvaruṇavatī mitrāvaruṇavanti
Accusativemitrāvaruṇavat mitrāvaruṇavantī mitrāvaruṇavatī mitrāvaruṇavanti
Instrumentalmitrāvaruṇavatā mitrāvaruṇavadbhyām mitrāvaruṇavadbhiḥ
Dativemitrāvaruṇavate mitrāvaruṇavadbhyām mitrāvaruṇavadbhyaḥ
Ablativemitrāvaruṇavataḥ mitrāvaruṇavadbhyām mitrāvaruṇavadbhyaḥ
Genitivemitrāvaruṇavataḥ mitrāvaruṇavatoḥ mitrāvaruṇavatām
Locativemitrāvaruṇavati mitrāvaruṇavatoḥ mitrāvaruṇavatsu

Adverb -mitrāvaruṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria