Declension table of ?mitrāvaruṇavat

Deva

MasculineSingularDualPlural
Nominativemitrāvaruṇavān mitrāvaruṇavantau mitrāvaruṇavantaḥ
Vocativemitrāvaruṇavan mitrāvaruṇavantau mitrāvaruṇavantaḥ
Accusativemitrāvaruṇavantam mitrāvaruṇavantau mitrāvaruṇavataḥ
Instrumentalmitrāvaruṇavatā mitrāvaruṇavadbhyām mitrāvaruṇavadbhiḥ
Dativemitrāvaruṇavate mitrāvaruṇavadbhyām mitrāvaruṇavadbhyaḥ
Ablativemitrāvaruṇavataḥ mitrāvaruṇavadbhyām mitrāvaruṇavadbhyaḥ
Genitivemitrāvaruṇavataḥ mitrāvaruṇavatoḥ mitrāvaruṇavatām
Locativemitrāvaruṇavati mitrāvaruṇavatoḥ mitrāvaruṇavatsu

Compound mitrāvaruṇavat -

Adverb -mitrāvaruṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria