Declension table of ?mitrāvaruṇasamīritā

Deva

FeminineSingularDualPlural
Nominativemitrāvaruṇasamīritā mitrāvaruṇasamīrite mitrāvaruṇasamīritāḥ
Vocativemitrāvaruṇasamīrite mitrāvaruṇasamīrite mitrāvaruṇasamīritāḥ
Accusativemitrāvaruṇasamīritām mitrāvaruṇasamīrite mitrāvaruṇasamīritāḥ
Instrumentalmitrāvaruṇasamīritayā mitrāvaruṇasamīritābhyām mitrāvaruṇasamīritābhiḥ
Dativemitrāvaruṇasamīritāyai mitrāvaruṇasamīritābhyām mitrāvaruṇasamīritābhyaḥ
Ablativemitrāvaruṇasamīritāyāḥ mitrāvaruṇasamīritābhyām mitrāvaruṇasamīritābhyaḥ
Genitivemitrāvaruṇasamīritāyāḥ mitrāvaruṇasamīritayoḥ mitrāvaruṇasamīritānām
Locativemitrāvaruṇasamīritāyām mitrāvaruṇasamīritayoḥ mitrāvaruṇasamīritāsu

Adverb -mitrāvaruṇasamīritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria