Declension table of ?mitrāvaruṇasamīrita

Deva

MasculineSingularDualPlural
Nominativemitrāvaruṇasamīritaḥ mitrāvaruṇasamīritau mitrāvaruṇasamīritāḥ
Vocativemitrāvaruṇasamīrita mitrāvaruṇasamīritau mitrāvaruṇasamīritāḥ
Accusativemitrāvaruṇasamīritam mitrāvaruṇasamīritau mitrāvaruṇasamīritān
Instrumentalmitrāvaruṇasamīritena mitrāvaruṇasamīritābhyām mitrāvaruṇasamīritaiḥ mitrāvaruṇasamīritebhiḥ
Dativemitrāvaruṇasamīritāya mitrāvaruṇasamīritābhyām mitrāvaruṇasamīritebhyaḥ
Ablativemitrāvaruṇasamīritāt mitrāvaruṇasamīritābhyām mitrāvaruṇasamīritebhyaḥ
Genitivemitrāvaruṇasamīritasya mitrāvaruṇasamīritayoḥ mitrāvaruṇasamīritānām
Locativemitrāvaruṇasamīrite mitrāvaruṇasamīritayoḥ mitrāvaruṇasamīriteṣu

Compound mitrāvaruṇasamīrita -

Adverb -mitrāvaruṇasamīritam -mitrāvaruṇasamīritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria