Declension table of ?mitrānugrahaṇa

Deva

NeuterSingularDualPlural
Nominativemitrānugrahaṇam mitrānugrahaṇe mitrānugrahaṇāni
Vocativemitrānugrahaṇa mitrānugrahaṇe mitrānugrahaṇāni
Accusativemitrānugrahaṇam mitrānugrahaṇe mitrānugrahaṇāni
Instrumentalmitrānugrahaṇena mitrānugrahaṇābhyām mitrānugrahaṇaiḥ
Dativemitrānugrahaṇāya mitrānugrahaṇābhyām mitrānugrahaṇebhyaḥ
Ablativemitrānugrahaṇāt mitrānugrahaṇābhyām mitrānugrahaṇebhyaḥ
Genitivemitrānugrahaṇasya mitrānugrahaṇayoḥ mitrānugrahaṇānām
Locativemitrānugrahaṇe mitrānugrahaṇayoḥ mitrānugrahaṇeṣu

Compound mitrānugrahaṇa -

Adverb -mitrānugrahaṇam -mitrānugrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria