Declension table of ?mithyopayojita

Deva

NeuterSingularDualPlural
Nominativemithyopayojitam mithyopayojite mithyopayojitāni
Vocativemithyopayojita mithyopayojite mithyopayojitāni
Accusativemithyopayojitam mithyopayojite mithyopayojitāni
Instrumentalmithyopayojitena mithyopayojitābhyām mithyopayojitaiḥ
Dativemithyopayojitāya mithyopayojitābhyām mithyopayojitebhyaḥ
Ablativemithyopayojitāt mithyopayojitābhyām mithyopayojitebhyaḥ
Genitivemithyopayojitasya mithyopayojitayoḥ mithyopayojitānām
Locativemithyopayojite mithyopayojitayoḥ mithyopayojiteṣu

Compound mithyopayojita -

Adverb -mithyopayojitam -mithyopayojitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria