Declension table of ?mithyāyoga

Deva

MasculineSingularDualPlural
Nominativemithyāyogaḥ mithyāyogau mithyāyogāḥ
Vocativemithyāyoga mithyāyogau mithyāyogāḥ
Accusativemithyāyogam mithyāyogau mithyāyogān
Instrumentalmithyāyogena mithyāyogābhyām mithyāyogaiḥ mithyāyogebhiḥ
Dativemithyāyogāya mithyāyogābhyām mithyāyogebhyaḥ
Ablativemithyāyogāt mithyāyogābhyām mithyāyogebhyaḥ
Genitivemithyāyogasya mithyāyogayoḥ mithyāyogānām
Locativemithyāyoge mithyāyogayoḥ mithyāyogeṣu

Compound mithyāyoga -

Adverb -mithyāyogam -mithyāyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria