Declension table of ?mithyāvyāpāra

Deva

MasculineSingularDualPlural
Nominativemithyāvyāpāraḥ mithyāvyāpārau mithyāvyāpārāḥ
Vocativemithyāvyāpāra mithyāvyāpārau mithyāvyāpārāḥ
Accusativemithyāvyāpāram mithyāvyāpārau mithyāvyāpārān
Instrumentalmithyāvyāpāreṇa mithyāvyāpārābhyām mithyāvyāpāraiḥ mithyāvyāpārebhiḥ
Dativemithyāvyāpārāya mithyāvyāpārābhyām mithyāvyāpārebhyaḥ
Ablativemithyāvyāpārāt mithyāvyāpārābhyām mithyāvyāpārebhyaḥ
Genitivemithyāvyāpārasya mithyāvyāpārayoḥ mithyāvyāpārāṇām
Locativemithyāvyāpāre mithyāvyāpārayoḥ mithyāvyāpāreṣu

Compound mithyāvyāpāra -

Adverb -mithyāvyāpāram -mithyāvyāpārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria