Declension table of ?mithyāvadhyānukīrtana

Deva

NeuterSingularDualPlural
Nominativemithyāvadhyānukīrtanam mithyāvadhyānukīrtane mithyāvadhyānukīrtanāni
Vocativemithyāvadhyānukīrtana mithyāvadhyānukīrtane mithyāvadhyānukīrtanāni
Accusativemithyāvadhyānukīrtanam mithyāvadhyānukīrtane mithyāvadhyānukīrtanāni
Instrumentalmithyāvadhyānukīrtanena mithyāvadhyānukīrtanābhyām mithyāvadhyānukīrtanaiḥ
Dativemithyāvadhyānukīrtanāya mithyāvadhyānukīrtanābhyām mithyāvadhyānukīrtanebhyaḥ
Ablativemithyāvadhyānukīrtanāt mithyāvadhyānukīrtanābhyām mithyāvadhyānukīrtanebhyaḥ
Genitivemithyāvadhyānukīrtanasya mithyāvadhyānukīrtanayoḥ mithyāvadhyānukīrtanānām
Locativemithyāvadhyānukīrtane mithyāvadhyānukīrtanayoḥ mithyāvadhyānukīrtaneṣu

Compound mithyāvadhyānukīrtana -

Adverb -mithyāvadhyānukīrtanam -mithyāvadhyānukīrtanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria