Declension table of ?mithyāvacana

Deva

NeuterSingularDualPlural
Nominativemithyāvacanam mithyāvacane mithyāvacanāni
Vocativemithyāvacana mithyāvacane mithyāvacanāni
Accusativemithyāvacanam mithyāvacane mithyāvacanāni
Instrumentalmithyāvacanena mithyāvacanābhyām mithyāvacanaiḥ
Dativemithyāvacanāya mithyāvacanābhyām mithyāvacanebhyaḥ
Ablativemithyāvacanāt mithyāvacanābhyām mithyāvacanebhyaḥ
Genitivemithyāvacanasya mithyāvacanayoḥ mithyāvacanānām
Locativemithyāvacane mithyāvacanayoḥ mithyāvacaneṣu

Compound mithyāvacana -

Adverb -mithyāvacanam -mithyāvacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria