Declension table of ?mithyāvārttā

Deva

FeminineSingularDualPlural
Nominativemithyāvārttā mithyāvārtte mithyāvārttāḥ
Vocativemithyāvārtte mithyāvārtte mithyāvārttāḥ
Accusativemithyāvārttām mithyāvārtte mithyāvārttāḥ
Instrumentalmithyāvārttayā mithyāvārttābhyām mithyāvārttābhiḥ
Dativemithyāvārttāyai mithyāvārttābhyām mithyāvārttābhyaḥ
Ablativemithyāvārttāyāḥ mithyāvārttābhyām mithyāvārttābhyaḥ
Genitivemithyāvārttāyāḥ mithyāvārttayoḥ mithyāvārttānām
Locativemithyāvārttāyām mithyāvārttayoḥ mithyāvārttāsu

Adverb -mithyāvārttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria