Declension table of ?mithyāvākya

Deva

NeuterSingularDualPlural
Nominativemithyāvākyam mithyāvākye mithyāvākyāni
Vocativemithyāvākya mithyāvākye mithyāvākyāni
Accusativemithyāvākyam mithyāvākye mithyāvākyāni
Instrumentalmithyāvākyena mithyāvākyābhyām mithyāvākyaiḥ
Dativemithyāvākyāya mithyāvākyābhyām mithyāvākyebhyaḥ
Ablativemithyāvākyāt mithyāvākyābhyām mithyāvākyebhyaḥ
Genitivemithyāvākyasya mithyāvākyayoḥ mithyāvākyānām
Locativemithyāvākye mithyāvākyayoḥ mithyāvākyeṣu

Compound mithyāvākya -

Adverb -mithyāvākyam -mithyāvākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria