Declension table of ?mithyāvādā

Deva

FeminineSingularDualPlural
Nominativemithyāvādā mithyāvāde mithyāvādāḥ
Vocativemithyāvāde mithyāvāde mithyāvādāḥ
Accusativemithyāvādām mithyāvāde mithyāvādāḥ
Instrumentalmithyāvādayā mithyāvādābhyām mithyāvādābhiḥ
Dativemithyāvādāyai mithyāvādābhyām mithyāvādābhyaḥ
Ablativemithyāvādāyāḥ mithyāvādābhyām mithyāvādābhyaḥ
Genitivemithyāvādāyāḥ mithyāvādayoḥ mithyāvādānām
Locativemithyāvādāyām mithyāvādayoḥ mithyāvādāsu

Adverb -mithyāvādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria