Declension table of ?mithyāvāda

Deva

NeuterSingularDualPlural
Nominativemithyāvādam mithyāvāde mithyāvādāni
Vocativemithyāvāda mithyāvāde mithyāvādāni
Accusativemithyāvādam mithyāvāde mithyāvādāni
Instrumentalmithyāvādena mithyāvādābhyām mithyāvādaiḥ
Dativemithyāvādāya mithyāvādābhyām mithyāvādebhyaḥ
Ablativemithyāvādāt mithyāvādābhyām mithyāvādebhyaḥ
Genitivemithyāvādasya mithyāvādayoḥ mithyāvādānām
Locativemithyāvāde mithyāvādayoḥ mithyāvādeṣu

Compound mithyāvāda -

Adverb -mithyāvādam -mithyāvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria