Declension table of ?mithyāvāda

Deva

MasculineSingularDualPlural
Nominativemithyāvādaḥ mithyāvādau mithyāvādāḥ
Vocativemithyāvāda mithyāvādau mithyāvādāḥ
Accusativemithyāvādam mithyāvādau mithyāvādān
Instrumentalmithyāvādena mithyāvādābhyām mithyāvādaiḥ mithyāvādebhiḥ
Dativemithyāvādāya mithyāvādābhyām mithyāvādebhyaḥ
Ablativemithyāvādāt mithyāvādābhyām mithyāvādebhyaḥ
Genitivemithyāvādasya mithyāvādayoḥ mithyāvādānām
Locativemithyāvāde mithyāvādayoḥ mithyāvādeṣu

Compound mithyāvāda -

Adverb -mithyāvādam -mithyāvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria