Declension table of ?mithyātvin

Deva

MasculineSingularDualPlural
Nominativemithyātvī mithyātvinau mithyātvinaḥ
Vocativemithyātvin mithyātvinau mithyātvinaḥ
Accusativemithyātvinam mithyātvinau mithyātvinaḥ
Instrumentalmithyātvinā mithyātvibhyām mithyātvibhiḥ
Dativemithyātvine mithyātvibhyām mithyātvibhyaḥ
Ablativemithyātvinaḥ mithyātvibhyām mithyātvibhyaḥ
Genitivemithyātvinaḥ mithyātvinoḥ mithyātvinām
Locativemithyātvini mithyātvinoḥ mithyātviṣu

Compound mithyātvi -

Adverb -mithyātvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria