Declension table of ?mithyātvavādarahasya

Deva

NeuterSingularDualPlural
Nominativemithyātvavādarahasyam mithyātvavādarahasye mithyātvavādarahasyāni
Vocativemithyātvavādarahasya mithyātvavādarahasye mithyātvavādarahasyāni
Accusativemithyātvavādarahasyam mithyātvavādarahasye mithyātvavādarahasyāni
Instrumentalmithyātvavādarahasyena mithyātvavādarahasyābhyām mithyātvavādarahasyaiḥ
Dativemithyātvavādarahasyāya mithyātvavādarahasyābhyām mithyātvavādarahasyebhyaḥ
Ablativemithyātvavādarahasyāt mithyātvavādarahasyābhyām mithyātvavādarahasyebhyaḥ
Genitivemithyātvavādarahasyasya mithyātvavādarahasyayoḥ mithyātvavādarahasyānām
Locativemithyātvavādarahasye mithyātvavādarahasyayoḥ mithyātvavādarahasyeṣu

Compound mithyātvavādarahasya -

Adverb -mithyātvavādarahasyam -mithyātvavādarahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria