Declension table of ?mithyātvaniyata

Deva

NeuterSingularDualPlural
Nominativemithyātvaniyatam mithyātvaniyate mithyātvaniyatāni
Vocativemithyātvaniyata mithyātvaniyate mithyātvaniyatāni
Accusativemithyātvaniyatam mithyātvaniyate mithyātvaniyatāni
Instrumentalmithyātvaniyatena mithyātvaniyatābhyām mithyātvaniyataiḥ
Dativemithyātvaniyatāya mithyātvaniyatābhyām mithyātvaniyatebhyaḥ
Ablativemithyātvaniyatāt mithyātvaniyatābhyām mithyātvaniyatebhyaḥ
Genitivemithyātvaniyatasya mithyātvaniyatayoḥ mithyātvaniyatānām
Locativemithyātvaniyate mithyātvaniyatayoḥ mithyātvaniyateṣu

Compound mithyātvaniyata -

Adverb -mithyātvaniyatam -mithyātvaniyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria