Declension table of ?mithyātvaniyata

Deva

MasculineSingularDualPlural
Nominativemithyātvaniyataḥ mithyātvaniyatau mithyātvaniyatāḥ
Vocativemithyātvaniyata mithyātvaniyatau mithyātvaniyatāḥ
Accusativemithyātvaniyatam mithyātvaniyatau mithyātvaniyatān
Instrumentalmithyātvaniyatena mithyātvaniyatābhyām mithyātvaniyataiḥ mithyātvaniyatebhiḥ
Dativemithyātvaniyatāya mithyātvaniyatābhyām mithyātvaniyatebhyaḥ
Ablativemithyātvaniyatāt mithyātvaniyatābhyām mithyātvaniyatebhyaḥ
Genitivemithyātvaniyatasya mithyātvaniyatayoḥ mithyātvaniyatānām
Locativemithyātvaniyate mithyātvaniyatayoḥ mithyātvaniyateṣu

Compound mithyātvaniyata -

Adverb -mithyātvaniyatam -mithyātvaniyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria