Declension table of ?mithyātvanirvacana

Deva

NeuterSingularDualPlural
Nominativemithyātvanirvacanam mithyātvanirvacane mithyātvanirvacanāni
Vocativemithyātvanirvacana mithyātvanirvacane mithyātvanirvacanāni
Accusativemithyātvanirvacanam mithyātvanirvacane mithyātvanirvacanāni
Instrumentalmithyātvanirvacanena mithyātvanirvacanābhyām mithyātvanirvacanaiḥ
Dativemithyātvanirvacanāya mithyātvanirvacanābhyām mithyātvanirvacanebhyaḥ
Ablativemithyātvanirvacanāt mithyātvanirvacanābhyām mithyātvanirvacanebhyaḥ
Genitivemithyātvanirvacanasya mithyātvanirvacanayoḥ mithyātvanirvacanānām
Locativemithyātvanirvacane mithyātvanirvacanayoḥ mithyātvanirvacaneṣu

Compound mithyātvanirvacana -

Adverb -mithyātvanirvacanam -mithyātvanirvacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria