Declension table of ?mithyātvanirukti

Deva

FeminineSingularDualPlural
Nominativemithyātvaniruktiḥ mithyātvaniruktī mithyātvaniruktayaḥ
Vocativemithyātvanirukte mithyātvaniruktī mithyātvaniruktayaḥ
Accusativemithyātvaniruktim mithyātvaniruktī mithyātvaniruktīḥ
Instrumentalmithyātvaniruktyā mithyātvaniruktibhyām mithyātvaniruktibhiḥ
Dativemithyātvaniruktyai mithyātvaniruktaye mithyātvaniruktibhyām mithyātvaniruktibhyaḥ
Ablativemithyātvaniruktyāḥ mithyātvanirukteḥ mithyātvaniruktibhyām mithyātvaniruktibhyaḥ
Genitivemithyātvaniruktyāḥ mithyātvanirukteḥ mithyātvaniruktyoḥ mithyātvaniruktīnām
Locativemithyātvaniruktyām mithyātvaniruktau mithyātvaniruktyoḥ mithyātvaniruktiṣu

Compound mithyātvanirukti -

Adverb -mithyātvanirukti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria