Declension table of ?mithyāstava

Deva

MasculineSingularDualPlural
Nominativemithyāstavaḥ mithyāstavau mithyāstavāḥ
Vocativemithyāstava mithyāstavau mithyāstavāḥ
Accusativemithyāstavam mithyāstavau mithyāstavān
Instrumentalmithyāstavena mithyāstavābhyām mithyāstavaiḥ mithyāstavebhiḥ
Dativemithyāstavāya mithyāstavābhyām mithyāstavebhyaḥ
Ablativemithyāstavāt mithyāstavābhyām mithyāstavebhyaḥ
Genitivemithyāstavasya mithyāstavayoḥ mithyāstavānām
Locativemithyāstave mithyāstavayoḥ mithyāstaveṣu

Compound mithyāstava -

Adverb -mithyāstavam -mithyāstavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria