Declension table of ?mithyāsākṣin

Deva

MasculineSingularDualPlural
Nominativemithyāsākṣī mithyāsākṣiṇau mithyāsākṣiṇaḥ
Vocativemithyāsākṣin mithyāsākṣiṇau mithyāsākṣiṇaḥ
Accusativemithyāsākṣiṇam mithyāsākṣiṇau mithyāsākṣiṇaḥ
Instrumentalmithyāsākṣiṇā mithyāsākṣibhyām mithyāsākṣibhiḥ
Dativemithyāsākṣiṇe mithyāsākṣibhyām mithyāsākṣibhyaḥ
Ablativemithyāsākṣiṇaḥ mithyāsākṣibhyām mithyāsākṣibhyaḥ
Genitivemithyāsākṣiṇaḥ mithyāsākṣiṇoḥ mithyāsākṣiṇām
Locativemithyāsākṣiṇi mithyāsākṣiṇoḥ mithyāsākṣiṣu

Compound mithyāsākṣi -

Adverb -mithyāsākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria