Declension table of ?mithyārṇava

Deva

MasculineSingularDualPlural
Nominativemithyārṇavaḥ mithyārṇavau mithyārṇavāḥ
Vocativemithyārṇava mithyārṇavau mithyārṇavāḥ
Accusativemithyārṇavam mithyārṇavau mithyārṇavān
Instrumentalmithyārṇavena mithyārṇavābhyām mithyārṇavaiḥ mithyārṇavebhiḥ
Dativemithyārṇavāya mithyārṇavābhyām mithyārṇavebhyaḥ
Ablativemithyārṇavāt mithyārṇavābhyām mithyārṇavebhyaḥ
Genitivemithyārṇavasya mithyārṇavayoḥ mithyārṇavānām
Locativemithyārṇave mithyārṇavayoḥ mithyārṇaveṣu

Compound mithyārṇava -

Adverb -mithyārṇavam -mithyārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria