Declension table of ?mithyāprayukta

Deva

NeuterSingularDualPlural
Nominativemithyāprayuktam mithyāprayukte mithyāprayuktāni
Vocativemithyāprayukta mithyāprayukte mithyāprayuktāni
Accusativemithyāprayuktam mithyāprayukte mithyāprayuktāni
Instrumentalmithyāprayuktena mithyāprayuktābhyām mithyāprayuktaiḥ
Dativemithyāprayuktāya mithyāprayuktābhyām mithyāprayuktebhyaḥ
Ablativemithyāprayuktāt mithyāprayuktābhyām mithyāprayuktebhyaḥ
Genitivemithyāprayuktasya mithyāprayuktayoḥ mithyāprayuktānām
Locativemithyāprayukte mithyāprayuktayoḥ mithyāprayukteṣu

Compound mithyāprayukta -

Adverb -mithyāprayuktam -mithyāprayuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria