Declension table of ?mithyāprayukta

Deva

MasculineSingularDualPlural
Nominativemithyāprayuktaḥ mithyāprayuktau mithyāprayuktāḥ
Vocativemithyāprayukta mithyāprayuktau mithyāprayuktāḥ
Accusativemithyāprayuktam mithyāprayuktau mithyāprayuktān
Instrumentalmithyāprayuktena mithyāprayuktābhyām mithyāprayuktaiḥ mithyāprayuktebhiḥ
Dativemithyāprayuktāya mithyāprayuktābhyām mithyāprayuktebhyaḥ
Ablativemithyāprayuktāt mithyāprayuktābhyām mithyāprayuktebhyaḥ
Genitivemithyāprayuktasya mithyāprayuktayoḥ mithyāprayuktānām
Locativemithyāprayukte mithyāprayuktayoḥ mithyāprayukteṣu

Compound mithyāprayukta -

Adverb -mithyāprayuktam -mithyāprayuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria