Declension table of ?mithyāpravādinī

Deva

FeminineSingularDualPlural
Nominativemithyāpravādinī mithyāpravādinyau mithyāpravādinyaḥ
Vocativemithyāpravādini mithyāpravādinyau mithyāpravādinyaḥ
Accusativemithyāpravādinīm mithyāpravādinyau mithyāpravādinīḥ
Instrumentalmithyāpravādinyā mithyāpravādinībhyām mithyāpravādinībhiḥ
Dativemithyāpravādinyai mithyāpravādinībhyām mithyāpravādinībhyaḥ
Ablativemithyāpravādinyāḥ mithyāpravādinībhyām mithyāpravādinībhyaḥ
Genitivemithyāpravādinyāḥ mithyāpravādinyoḥ mithyāpravādinīnām
Locativemithyāpravādinyām mithyāpravādinyoḥ mithyāpravādinīṣu

Compound mithyāpravādini - mithyāpravādinī -

Adverb -mithyāpravādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria