Declension table of ?mithyāpravādin

Deva

NeuterSingularDualPlural
Nominativemithyāpravādi mithyāpravādinī mithyāpravādīni
Vocativemithyāpravādin mithyāpravādi mithyāpravādinī mithyāpravādīni
Accusativemithyāpravādi mithyāpravādinī mithyāpravādīni
Instrumentalmithyāpravādinā mithyāpravādibhyām mithyāpravādibhiḥ
Dativemithyāpravādine mithyāpravādibhyām mithyāpravādibhyaḥ
Ablativemithyāpravādinaḥ mithyāpravādibhyām mithyāpravādibhyaḥ
Genitivemithyāpravādinaḥ mithyāpravādinoḥ mithyāpravādinām
Locativemithyāpravādini mithyāpravādinoḥ mithyāpravādiṣu

Compound mithyāpravādi -

Adverb -mithyāpravādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria