Declension table of ?mithyāpravādin

Deva

MasculineSingularDualPlural
Nominativemithyāpravādī mithyāpravādinau mithyāpravādinaḥ
Vocativemithyāpravādin mithyāpravādinau mithyāpravādinaḥ
Accusativemithyāpravādinam mithyāpravādinau mithyāpravādinaḥ
Instrumentalmithyāpravādinā mithyāpravādibhyām mithyāpravādibhiḥ
Dativemithyāpravādine mithyāpravādibhyām mithyāpravādibhyaḥ
Ablativemithyāpravādinaḥ mithyāpravādibhyām mithyāpravādibhyaḥ
Genitivemithyāpravādinaḥ mithyāpravādinoḥ mithyāpravādinām
Locativemithyāpravādini mithyāpravādinoḥ mithyāpravādiṣu

Compound mithyāpravādi -

Adverb -mithyāpravādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria