Declension table of ?mithyāpratyaya

Deva

MasculineSingularDualPlural
Nominativemithyāpratyayaḥ mithyāpratyayau mithyāpratyayāḥ
Vocativemithyāpratyaya mithyāpratyayau mithyāpratyayāḥ
Accusativemithyāpratyayam mithyāpratyayau mithyāpratyayān
Instrumentalmithyāpratyayena mithyāpratyayābhyām mithyāpratyayaiḥ mithyāpratyayebhiḥ
Dativemithyāpratyayāya mithyāpratyayābhyām mithyāpratyayebhyaḥ
Ablativemithyāpratyayāt mithyāpratyayābhyām mithyāpratyayebhyaḥ
Genitivemithyāpratyayasya mithyāpratyayayoḥ mithyāpratyayānām
Locativemithyāpratyaye mithyāpratyayayoḥ mithyāpratyayeṣu

Compound mithyāpratyaya -

Adverb -mithyāpratyayam -mithyāpratyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria