Declension table of ?mithyāpratijñā

Deva

FeminineSingularDualPlural
Nominativemithyāpratijñā mithyāpratijñe mithyāpratijñāḥ
Vocativemithyāpratijñe mithyāpratijñe mithyāpratijñāḥ
Accusativemithyāpratijñām mithyāpratijñe mithyāpratijñāḥ
Instrumentalmithyāpratijñayā mithyāpratijñābhyām mithyāpratijñābhiḥ
Dativemithyāpratijñāyai mithyāpratijñābhyām mithyāpratijñābhyaḥ
Ablativemithyāpratijñāyāḥ mithyāpratijñābhyām mithyāpratijñābhyaḥ
Genitivemithyāpratijñāyāḥ mithyāpratijñayoḥ mithyāpratijñānām
Locativemithyāpratijñāyām mithyāpratijñayoḥ mithyāpratijñāsu

Adverb -mithyāpratijñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria