Declension table of ?mithyāprasupta

Deva

MasculineSingularDualPlural
Nominativemithyāprasuptaḥ mithyāprasuptau mithyāprasuptāḥ
Vocativemithyāprasupta mithyāprasuptau mithyāprasuptāḥ
Accusativemithyāprasuptam mithyāprasuptau mithyāprasuptān
Instrumentalmithyāprasuptena mithyāprasuptābhyām mithyāprasuptaiḥ mithyāprasuptebhiḥ
Dativemithyāprasuptāya mithyāprasuptābhyām mithyāprasuptebhyaḥ
Ablativemithyāprasuptāt mithyāprasuptābhyām mithyāprasuptebhyaḥ
Genitivemithyāprasuptasya mithyāprasuptayoḥ mithyāprasuptānām
Locativemithyāprasupte mithyāprasuptayoḥ mithyāprasupteṣu

Compound mithyāprasupta -

Adverb -mithyāprasuptam -mithyāprasuptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria