Declension table of ?mithyāpaṇḍitā

Deva

FeminineSingularDualPlural
Nominativemithyāpaṇḍitā mithyāpaṇḍite mithyāpaṇḍitāḥ
Vocativemithyāpaṇḍite mithyāpaṇḍite mithyāpaṇḍitāḥ
Accusativemithyāpaṇḍitām mithyāpaṇḍite mithyāpaṇḍitāḥ
Instrumentalmithyāpaṇḍitayā mithyāpaṇḍitābhyām mithyāpaṇḍitābhiḥ
Dativemithyāpaṇḍitāyai mithyāpaṇḍitābhyām mithyāpaṇḍitābhyaḥ
Ablativemithyāpaṇḍitāyāḥ mithyāpaṇḍitābhyām mithyāpaṇḍitābhyaḥ
Genitivemithyāpaṇḍitāyāḥ mithyāpaṇḍitayoḥ mithyāpaṇḍitānām
Locativemithyāpaṇḍitāyām mithyāpaṇḍitayoḥ mithyāpaṇḍitāsu

Adverb -mithyāpaṇḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria