Declension table of ?mithyāpaṇḍita

Deva

NeuterSingularDualPlural
Nominativemithyāpaṇḍitam mithyāpaṇḍite mithyāpaṇḍitāni
Vocativemithyāpaṇḍita mithyāpaṇḍite mithyāpaṇḍitāni
Accusativemithyāpaṇḍitam mithyāpaṇḍite mithyāpaṇḍitāni
Instrumentalmithyāpaṇḍitena mithyāpaṇḍitābhyām mithyāpaṇḍitaiḥ
Dativemithyāpaṇḍitāya mithyāpaṇḍitābhyām mithyāpaṇḍitebhyaḥ
Ablativemithyāpaṇḍitāt mithyāpaṇḍitābhyām mithyāpaṇḍitebhyaḥ
Genitivemithyāpaṇḍitasya mithyāpaṇḍitayoḥ mithyāpaṇḍitānām
Locativemithyāpaṇḍite mithyāpaṇḍitayoḥ mithyāpaṇḍiteṣu

Compound mithyāpaṇḍita -

Adverb -mithyāpaṇḍitam -mithyāpaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria