Declension table of ?mithyāpaṇḍita

Deva

MasculineSingularDualPlural
Nominativemithyāpaṇḍitaḥ mithyāpaṇḍitau mithyāpaṇḍitāḥ
Vocativemithyāpaṇḍita mithyāpaṇḍitau mithyāpaṇḍitāḥ
Accusativemithyāpaṇḍitam mithyāpaṇḍitau mithyāpaṇḍitān
Instrumentalmithyāpaṇḍitena mithyāpaṇḍitābhyām mithyāpaṇḍitaiḥ mithyāpaṇḍitebhiḥ
Dativemithyāpaṇḍitāya mithyāpaṇḍitābhyām mithyāpaṇḍitebhyaḥ
Ablativemithyāpaṇḍitāt mithyāpaṇḍitābhyām mithyāpaṇḍitebhyaḥ
Genitivemithyāpaṇḍitasya mithyāpaṇḍitayoḥ mithyāpaṇḍitānām
Locativemithyāpaṇḍite mithyāpaṇḍitayoḥ mithyāpaṇḍiteṣu

Compound mithyāpaṇḍita -

Adverb -mithyāpaṇḍitam -mithyāpaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria