Declension table of ?mithyāmanoramā

Deva

FeminineSingularDualPlural
Nominativemithyāmanoramā mithyāmanorame mithyāmanoramāḥ
Vocativemithyāmanorame mithyāmanorame mithyāmanoramāḥ
Accusativemithyāmanoramām mithyāmanorame mithyāmanoramāḥ
Instrumentalmithyāmanoramayā mithyāmanoramābhyām mithyāmanoramābhiḥ
Dativemithyāmanoramāyai mithyāmanoramābhyām mithyāmanoramābhyaḥ
Ablativemithyāmanoramāyāḥ mithyāmanoramābhyām mithyāmanoramābhyaḥ
Genitivemithyāmanoramāyāḥ mithyāmanoramayoḥ mithyāmanoramāṇām
Locativemithyāmanoramāyām mithyāmanoramayoḥ mithyāmanoramāsu

Adverb -mithyāmanoramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria