Declension table of ?mithyāmanorama

Deva

MasculineSingularDualPlural
Nominativemithyāmanoramaḥ mithyāmanoramau mithyāmanoramāḥ
Vocativemithyāmanorama mithyāmanoramau mithyāmanoramāḥ
Accusativemithyāmanoramam mithyāmanoramau mithyāmanoramān
Instrumentalmithyāmanorameṇa mithyāmanoramābhyām mithyāmanoramaiḥ mithyāmanoramebhiḥ
Dativemithyāmanoramāya mithyāmanoramābhyām mithyāmanoramebhyaḥ
Ablativemithyāmanoramāt mithyāmanoramābhyām mithyāmanoramebhyaḥ
Genitivemithyāmanoramasya mithyāmanoramayoḥ mithyāmanoramāṇām
Locativemithyāmanorame mithyāmanoramayoḥ mithyāmanorameṣu

Compound mithyāmanorama -

Adverb -mithyāmanoramam -mithyāmanoramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria