Declension table of ?mithyāliṅgadhara

Deva

MasculineSingularDualPlural
Nominativemithyāliṅgadharaḥ mithyāliṅgadharau mithyāliṅgadharāḥ
Vocativemithyāliṅgadhara mithyāliṅgadharau mithyāliṅgadharāḥ
Accusativemithyāliṅgadharam mithyāliṅgadharau mithyāliṅgadharān
Instrumentalmithyāliṅgadhareṇa mithyāliṅgadharābhyām mithyāliṅgadharaiḥ mithyāliṅgadharebhiḥ
Dativemithyāliṅgadharāya mithyāliṅgadharābhyām mithyāliṅgadharebhyaḥ
Ablativemithyāliṅgadharāt mithyāliṅgadharābhyām mithyāliṅgadharebhyaḥ
Genitivemithyāliṅgadharasya mithyāliṅgadharayoḥ mithyāliṅgadharāṇām
Locativemithyāliṅgadhare mithyāliṅgadharayoḥ mithyāliṅgadhareṣu

Compound mithyāliṅgadhara -

Adverb -mithyāliṅgadharam -mithyāliṅgadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria