Declension table of ?mithyākāruṇikā

Deva

FeminineSingularDualPlural
Nominativemithyākāruṇikā mithyākāruṇike mithyākāruṇikāḥ
Vocativemithyākāruṇike mithyākāruṇike mithyākāruṇikāḥ
Accusativemithyākāruṇikām mithyākāruṇike mithyākāruṇikāḥ
Instrumentalmithyākāruṇikayā mithyākāruṇikābhyām mithyākāruṇikābhiḥ
Dativemithyākāruṇikāyai mithyākāruṇikābhyām mithyākāruṇikābhyaḥ
Ablativemithyākāruṇikāyāḥ mithyākāruṇikābhyām mithyākāruṇikābhyaḥ
Genitivemithyākāruṇikāyāḥ mithyākāruṇikayoḥ mithyākāruṇikānām
Locativemithyākāruṇikāyām mithyākāruṇikayoḥ mithyākāruṇikāsu

Adverb -mithyākāruṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria