Declension table of ?mithyākāruṇika

Deva

NeuterSingularDualPlural
Nominativemithyākāruṇikam mithyākāruṇike mithyākāruṇikāni
Vocativemithyākāruṇika mithyākāruṇike mithyākāruṇikāni
Accusativemithyākāruṇikam mithyākāruṇike mithyākāruṇikāni
Instrumentalmithyākāruṇikena mithyākāruṇikābhyām mithyākāruṇikaiḥ
Dativemithyākāruṇikāya mithyākāruṇikābhyām mithyākāruṇikebhyaḥ
Ablativemithyākāruṇikāt mithyākāruṇikābhyām mithyākāruṇikebhyaḥ
Genitivemithyākāruṇikasya mithyākāruṇikayoḥ mithyākāruṇikānām
Locativemithyākāruṇike mithyākāruṇikayoḥ mithyākāruṇikeṣu

Compound mithyākāruṇika -

Adverb -mithyākāruṇikam -mithyākāruṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria