Declension table of ?mithyājñānakhaṇḍana

Deva

NeuterSingularDualPlural
Nominativemithyājñānakhaṇḍanam mithyājñānakhaṇḍane mithyājñānakhaṇḍanāni
Vocativemithyājñānakhaṇḍana mithyājñānakhaṇḍane mithyājñānakhaṇḍanāni
Accusativemithyājñānakhaṇḍanam mithyājñānakhaṇḍane mithyājñānakhaṇḍanāni
Instrumentalmithyājñānakhaṇḍanena mithyājñānakhaṇḍanābhyām mithyājñānakhaṇḍanaiḥ
Dativemithyājñānakhaṇḍanāya mithyājñānakhaṇḍanābhyām mithyājñānakhaṇḍanebhyaḥ
Ablativemithyājñānakhaṇḍanāt mithyājñānakhaṇḍanābhyām mithyājñānakhaṇḍanebhyaḥ
Genitivemithyājñānakhaṇḍanasya mithyājñānakhaṇḍanayoḥ mithyājñānakhaṇḍanānām
Locativemithyājñānakhaṇḍane mithyājñānakhaṇḍanayoḥ mithyājñānakhaṇḍaneṣu

Compound mithyājñānakhaṇḍana -

Adverb -mithyājñānakhaṇḍanam -mithyājñānakhaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria